Declension table of ?pretadāhāgni

Deva

MasculineSingularDualPlural
Nominativepretadāhāgniḥ pretadāhāgnī pretadāhāgnayaḥ
Vocativepretadāhāgne pretadāhāgnī pretadāhāgnayaḥ
Accusativepretadāhāgnim pretadāhāgnī pretadāhāgnīn
Instrumentalpretadāhāgninā pretadāhāgnibhyām pretadāhāgnibhiḥ
Dativepretadāhāgnaye pretadāhāgnibhyām pretadāhāgnibhyaḥ
Ablativepretadāhāgneḥ pretadāhāgnibhyām pretadāhāgnibhyaḥ
Genitivepretadāhāgneḥ pretadāhāgnyoḥ pretadāhāgnīnām
Locativepretadāhāgnau pretadāhāgnyoḥ pretadāhāgniṣu

Compound pretadāhāgni -

Adverb -pretadāhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria