Declension table of ?pretacārin

Deva

MasculineSingularDualPlural
Nominativepretacārī pretacāriṇau pretacāriṇaḥ
Vocativepretacārin pretacāriṇau pretacāriṇaḥ
Accusativepretacāriṇam pretacāriṇau pretacāriṇaḥ
Instrumentalpretacāriṇā pretacāribhyām pretacāribhiḥ
Dativepretacāriṇe pretacāribhyām pretacāribhyaḥ
Ablativepretacāriṇaḥ pretacāribhyām pretacāribhyaḥ
Genitivepretacāriṇaḥ pretacāriṇoḥ pretacāriṇām
Locativepretacāriṇi pretacāriṇoḥ pretacāriṣu

Compound pretacāri -

Adverb -pretacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria