Declension table of ?pretabhāvasthā

Deva

FeminineSingularDualPlural
Nominativepretabhāvasthā pretabhāvasthe pretabhāvasthāḥ
Vocativepretabhāvasthe pretabhāvasthe pretabhāvasthāḥ
Accusativepretabhāvasthām pretabhāvasthe pretabhāvasthāḥ
Instrumentalpretabhāvasthayā pretabhāvasthābhyām pretabhāvasthābhiḥ
Dativepretabhāvasthāyai pretabhāvasthābhyām pretabhāvasthābhyaḥ
Ablativepretabhāvasthāyāḥ pretabhāvasthābhyām pretabhāvasthābhyaḥ
Genitivepretabhāvasthāyāḥ pretabhāvasthayoḥ pretabhāvasthānām
Locativepretabhāvasthāyām pretabhāvasthayoḥ pretabhāvasthāsu

Adverb -pretabhāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria