Declension table of ?pretabhāvastha

Deva

NeuterSingularDualPlural
Nominativepretabhāvastham pretabhāvasthe pretabhāvasthāni
Vocativepretabhāvastha pretabhāvasthe pretabhāvasthāni
Accusativepretabhāvastham pretabhāvasthe pretabhāvasthāni
Instrumentalpretabhāvasthena pretabhāvasthābhyām pretabhāvasthaiḥ
Dativepretabhāvasthāya pretabhāvasthābhyām pretabhāvasthebhyaḥ
Ablativepretabhāvasthāt pretabhāvasthābhyām pretabhāvasthebhyaḥ
Genitivepretabhāvasthasya pretabhāvasthayoḥ pretabhāvasthānām
Locativepretabhāvasthe pretabhāvasthayoḥ pretabhāvastheṣu

Compound pretabhāvastha -

Adverb -pretabhāvastham -pretabhāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria