Declension table of ?pretāvāsa

Deva

MasculineSingularDualPlural
Nominativepretāvāsaḥ pretāvāsau pretāvāsāḥ
Vocativepretāvāsa pretāvāsau pretāvāsāḥ
Accusativepretāvāsam pretāvāsau pretāvāsān
Instrumentalpretāvāsena pretāvāsābhyām pretāvāsaiḥ pretāvāsebhiḥ
Dativepretāvāsāya pretāvāsābhyām pretāvāsebhyaḥ
Ablativepretāvāsāt pretāvāsābhyām pretāvāsebhyaḥ
Genitivepretāvāsasya pretāvāsayoḥ pretāvāsānām
Locativepretāvāse pretāvāsayoḥ pretāvāseṣu

Compound pretāvāsa -

Adverb -pretāvāsam -pretāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria