Declension table of ?pretāsthi

Deva

NeuterSingularDualPlural
Nominativepretāsthi pretāsthinī pretāsthīni
Vocativepretāsthi pretāsthinī pretāsthīni
Accusativepretāsthi pretāsthinī pretāsthīni
Instrumentalpretāsthinā pretāsthibhyām pretāsthibhiḥ
Dativepretāsthine pretāsthibhyām pretāsthibhyaḥ
Ablativepretāsthinaḥ pretāsthibhyām pretāsthibhyaḥ
Genitivepretāsthinaḥ pretāsthinoḥ pretāsthīnām
Locativepretāsthini pretāsthinoḥ pretāsthiṣu

Compound pretāsthi -

Adverb -pretāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria