Declension table of ?pretādhipati

Deva

MasculineSingularDualPlural
Nominativepretādhipatiḥ pretādhipatī pretādhipatayaḥ
Vocativepretādhipate pretādhipatī pretādhipatayaḥ
Accusativepretādhipatim pretādhipatī pretādhipatīn
Instrumentalpretādhipatinā pretādhipatibhyām pretādhipatibhiḥ
Dativepretādhipataye pretādhipatibhyām pretādhipatibhyaḥ
Ablativepretādhipateḥ pretādhipatibhyām pretādhipatibhyaḥ
Genitivepretādhipateḥ pretādhipatyoḥ pretādhipatīnām
Locativepretādhipatau pretādhipatyoḥ pretādhipatiṣu

Compound pretādhipati -

Adverb -pretādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria