Declension table of ?pretādhipanagarī

Deva

FeminineSingularDualPlural
Nominativepretādhipanagarī pretādhipanagaryau pretādhipanagaryaḥ
Vocativepretādhipanagari pretādhipanagaryau pretādhipanagaryaḥ
Accusativepretādhipanagarīm pretādhipanagaryau pretādhipanagarīḥ
Instrumentalpretādhipanagaryā pretādhipanagarībhyām pretādhipanagarībhiḥ
Dativepretādhipanagaryai pretādhipanagarībhyām pretādhipanagarībhyaḥ
Ablativepretādhipanagaryāḥ pretādhipanagarībhyām pretādhipanagarībhyaḥ
Genitivepretādhipanagaryāḥ pretādhipanagaryoḥ pretādhipanagarīṇām
Locativepretādhipanagaryām pretādhipanagaryoḥ pretādhipanagarīṣu

Compound pretādhipanagari - pretādhipanagarī -

Adverb -pretādhipanagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria