Declension table of preta

Deva

NeuterSingularDualPlural
Nominativepretam prete pretāni
Vocativepreta prete pretāni
Accusativepretam prete pretāni
Instrumentalpretena pretābhyām pretaiḥ
Dativepretāya pretābhyām pretebhyaḥ
Ablativepretāt pretābhyām pretebhyaḥ
Genitivepretasya pretayoḥ pretānām
Locativeprete pretayoḥ preteṣu

Compound preta -

Adverb -pretam -pretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria