Declension table of ?preritā

Deva

FeminineSingularDualPlural
Nominativepreritā prerite preritāḥ
Vocativeprerite prerite preritāḥ
Accusativepreritām prerite preritāḥ
Instrumentalpreritayā preritābhyām preritābhiḥ
Dativepreritāyai preritābhyām preritābhyaḥ
Ablativepreritāyāḥ preritābhyām preritābhyaḥ
Genitivepreritāyāḥ preritayoḥ preritānām
Locativepreritāyām preritayoḥ preritāsu

Adverb -preritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria