Declension table of ?prerayitṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prerayitā | prerayitārau | prerayitāraḥ |
Vocative | prerayitaḥ | prerayitārau | prerayitāraḥ |
Accusative | prerayitāram | prerayitārau | prerayitṝn |
Instrumental | prerayitrā | prerayitṛbhyām | prerayitṛbhiḥ |
Dative | prerayitre | prerayitṛbhyām | prerayitṛbhyaḥ |
Ablative | prerayituḥ | prerayitṛbhyām | prerayitṛbhyaḥ |
Genitive | prerayituḥ | prerayitroḥ | prerayitṝṇām |
Locative | prerayitari | prerayitroḥ | prerayitṛṣu |