Declension table of ?prerayitṛ

Deva

MasculineSingularDualPlural
Nominativeprerayitā prerayitārau prerayitāraḥ
Vocativeprerayitaḥ prerayitārau prerayitāraḥ
Accusativeprerayitāram prerayitārau prerayitṝn
Instrumentalprerayitrā prerayitṛbhyām prerayitṛbhiḥ
Dativeprerayitre prerayitṛbhyām prerayitṛbhyaḥ
Ablativeprerayituḥ prerayitṛbhyām prerayitṛbhyaḥ
Genitiveprerayituḥ prerayitroḥ prerayitṝṇām
Locativeprerayitari prerayitroḥ prerayitṛṣu

Compound prerayitṛ -

Adverb -prerayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria