Declension table of ?prerakatva

Deva

NeuterSingularDualPlural
Nominativeprerakatvam prerakatve prerakatvāni
Vocativeprerakatva prerakatve prerakatvāni
Accusativeprerakatvam prerakatve prerakatvāni
Instrumentalprerakatvena prerakatvābhyām prerakatvaiḥ
Dativeprerakatvāya prerakatvābhyām prerakatvebhyaḥ
Ablativeprerakatvāt prerakatvābhyām prerakatvebhyaḥ
Genitiveprerakatvasya prerakatvayoḥ prerakatvānām
Locativeprerakatve prerakatvayoḥ prerakatveṣu

Compound prerakatva -

Adverb -prerakatvam -prerakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria