Declension table of ?preraka

Deva

MasculineSingularDualPlural
Nominativeprerakaḥ prerakau prerakāḥ
Vocativepreraka prerakau prerakāḥ
Accusativeprerakam prerakau prerakān
Instrumentalprerakeṇa prerakābhyām prerakaiḥ prerakebhiḥ
Dativeprerakāya prerakābhyām prerakebhyaḥ
Ablativeprerakāt prerakābhyām prerakebhyaḥ
Genitiveprerakasya prerakayoḥ prerakāṇām
Locativeprerake prerakayoḥ prerakeṣu

Compound preraka -

Adverb -prerakam -prerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria