Declension table of ?preraṇīyā

Deva

FeminineSingularDualPlural
Nominativepreraṇīyā preraṇīye preraṇīyāḥ
Vocativepreraṇīye preraṇīye preraṇīyāḥ
Accusativepreraṇīyām preraṇīye preraṇīyāḥ
Instrumentalpreraṇīyayā preraṇīyābhyām preraṇīyābhiḥ
Dativepreraṇīyāyai preraṇīyābhyām preraṇīyābhyaḥ
Ablativepreraṇīyāyāḥ preraṇīyābhyām preraṇīyābhyaḥ
Genitivepreraṇīyāyāḥ preraṇīyayoḥ preraṇīyānām
Locativepreraṇīyāyām preraṇīyayoḥ preraṇīyāsu

Adverb -preraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria