Declension table of ?preraṇīya

Deva

NeuterSingularDualPlural
Nominativepreraṇīyam preraṇīye preraṇīyāni
Vocativepreraṇīya preraṇīye preraṇīyāni
Accusativepreraṇīyam preraṇīye preraṇīyāni
Instrumentalpreraṇīyena preraṇīyābhyām preraṇīyaiḥ
Dativepreraṇīyāya preraṇīyābhyām preraṇīyebhyaḥ
Ablativepreraṇīyāt preraṇīyābhyām preraṇīyebhyaḥ
Genitivepreraṇīyasya preraṇīyayoḥ preraṇīyānām
Locativepreraṇīye preraṇīyayoḥ preraṇīyeṣu

Compound preraṇīya -

Adverb -preraṇīyam -preraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria