Declension table of preraṇa

Deva

NeuterSingularDualPlural
Nominativepreraṇam preraṇe preraṇāni
Vocativepreraṇa preraṇe preraṇāni
Accusativepreraṇam preraṇe preraṇāni
Instrumentalpreraṇena preraṇābhyām preraṇaiḥ
Dativepreraṇāya preraṇābhyām preraṇebhyaḥ
Ablativepreraṇāt preraṇābhyām preraṇebhyaḥ
Genitivepreraṇasya preraṇayoḥ preraṇānām
Locativepreraṇe preraṇayoḥ preraṇeṣu

Compound preraṇa -

Adverb -preraṇam -preraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria