Declension table of ?prenvana

Deva

NeuterSingularDualPlural
Nominativeprenvanam prenvane prenvanāni
Vocativeprenvana prenvane prenvanāni
Accusativeprenvanam prenvane prenvanāni
Instrumentalprenvanena prenvanābhyām prenvanaiḥ
Dativeprenvanāya prenvanābhyām prenvanebhyaḥ
Ablativeprenvanāt prenvanābhyām prenvanebhyaḥ
Genitiveprenvanasya prenvanayoḥ prenvanānām
Locativeprenvane prenvanayoḥ prenvaneṣu

Compound prenvana -

Adverb -prenvanam -prenvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria