Declension table of ?premaviśvāsabhūmi

Deva

FeminineSingularDualPlural
Nominativepremaviśvāsabhūmiḥ premaviśvāsabhūmī premaviśvāsabhūmayaḥ
Vocativepremaviśvāsabhūme premaviśvāsabhūmī premaviśvāsabhūmayaḥ
Accusativepremaviśvāsabhūmim premaviśvāsabhūmī premaviśvāsabhūmīḥ
Instrumentalpremaviśvāsabhūmyā premaviśvāsabhūmibhyām premaviśvāsabhūmibhiḥ
Dativepremaviśvāsabhūmyai premaviśvāsabhūmaye premaviśvāsabhūmibhyām premaviśvāsabhūmibhyaḥ
Ablativepremaviśvāsabhūmyāḥ premaviśvāsabhūmeḥ premaviśvāsabhūmibhyām premaviśvāsabhūmibhyaḥ
Genitivepremaviśvāsabhūmyāḥ premaviśvāsabhūmeḥ premaviśvāsabhūmyoḥ premaviśvāsabhūmīnām
Locativepremaviśvāsabhūmyām premaviśvāsabhūmau premaviśvāsabhūmyoḥ premaviśvāsabhūmiṣu

Compound premaviśvāsabhūmi -

Adverb -premaviśvāsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria