Declension table of ?premavatī

Deva

FeminineSingularDualPlural
Nominativepremavatī premavatyau premavatyaḥ
Vocativepremavati premavatyau premavatyaḥ
Accusativepremavatīm premavatyau premavatīḥ
Instrumentalpremavatyā premavatībhyām premavatībhiḥ
Dativepremavatyai premavatībhyām premavatībhyaḥ
Ablativepremavatyāḥ premavatībhyām premavatībhyaḥ
Genitivepremavatyāḥ premavatyoḥ premavatīnām
Locativepremavatyām premavatyoḥ premavatīṣu

Compound premavati - premavatī -

Adverb -premavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria