Declension table of ?premavatā

Deva

FeminineSingularDualPlural
Nominativepremavatā premavate premavatāḥ
Vocativepremavate premavate premavatāḥ
Accusativepremavatām premavate premavatāḥ
Instrumentalpremavatayā premavatābhyām premavatābhiḥ
Dativepremavatāyai premavatābhyām premavatābhyaḥ
Ablativepremavatāyāḥ premavatābhyām premavatābhyaḥ
Genitivepremavatāyāḥ premavatayoḥ premavatānām
Locativepremavatāyām premavatayoḥ premavatāsu

Adverb -premavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria