Declension table of ?premavat

Deva

NeuterSingularDualPlural
Nominativepremavat premavantī premavatī premavanti
Vocativepremavat premavantī premavatī premavanti
Accusativepremavat premavantī premavatī premavanti
Instrumentalpremavatā premavadbhyām premavadbhiḥ
Dativepremavate premavadbhyām premavadbhyaḥ
Ablativepremavataḥ premavadbhyām premavadbhyaḥ
Genitivepremavataḥ premavatoḥ premavatām
Locativepremavati premavatoḥ premavatsu

Adverb -premavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria