Declension table of ?premavat

Deva

MasculineSingularDualPlural
Nominativepremavān premavantau premavantaḥ
Vocativepremavan premavantau premavantaḥ
Accusativepremavantam premavantau premavataḥ
Instrumentalpremavatā premavadbhyām premavadbhiḥ
Dativepremavate premavadbhyām premavadbhyaḥ
Ablativepremavataḥ premavadbhyām premavadbhyaḥ
Genitivepremavataḥ premavatoḥ premavatām
Locativepremavati premavatoḥ premavatsu

Compound premavat -

Adverb -premavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria