Declension table of ?prematattvanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeprematattvanirūpaṇam prematattvanirūpaṇe prematattvanirūpaṇāni
Vocativeprematattvanirūpaṇa prematattvanirūpaṇe prematattvanirūpaṇāni
Accusativeprematattvanirūpaṇam prematattvanirūpaṇe prematattvanirūpaṇāni
Instrumentalprematattvanirūpaṇena prematattvanirūpaṇābhyām prematattvanirūpaṇaiḥ
Dativeprematattvanirūpaṇāya prematattvanirūpaṇābhyām prematattvanirūpaṇebhyaḥ
Ablativeprematattvanirūpaṇāt prematattvanirūpaṇābhyām prematattvanirūpaṇebhyaḥ
Genitiveprematattvanirūpaṇasya prematattvanirūpaṇayoḥ prematattvanirūpaṇānām
Locativeprematattvanirūpaṇe prematattvanirūpaṇayoḥ prematattvanirūpaṇeṣu

Compound prematattvanirūpaṇa -

Adverb -prematattvanirūpaṇam -prematattvanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria