Declension table of ?premasena

Deva

MasculineSingularDualPlural
Nominativepremasenaḥ premasenau premasenāḥ
Vocativepremasena premasenau premasenāḥ
Accusativepremasenam premasenau premasenān
Instrumentalpremasenena premasenābhyām premasenaiḥ
Dativepremasenāya premasenābhyām premasenebhyaḥ
Ablativepremasenāt premasenābhyām premasenebhyaḥ
Genitivepremasenasya premasenayoḥ premasenānām
Locativepremasene premasenayoḥ premaseneṣu

Compound premasena -

Adverb -premasenam -premasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria