Declension table of ?premasāhi

Deva

MasculineSingularDualPlural
Nominativepremasāhiḥ premasāhī premasāhayaḥ
Vocativepremasāhe premasāhī premasāhayaḥ
Accusativepremasāhim premasāhī premasāhīn
Instrumentalpremasāhinā premasāhibhyām premasāhibhiḥ
Dativepremasāhaye premasāhibhyām premasāhibhyaḥ
Ablativepremasāheḥ premasāhibhyām premasāhibhyaḥ
Genitivepremasāheḥ premasāhyoḥ premasāhīnām
Locativepremasāhau premasāhyoḥ premasāhiṣu

Compound premasāhi -

Adverb -premasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria