Declension table of ?premapīyūṣalatākartarī

Deva

FeminineSingularDualPlural
Nominativepremapīyūṣalatākartarī premapīyūṣalatākartaryau premapīyūṣalatākartaryaḥ
Vocativepremapīyūṣalatākartari premapīyūṣalatākartaryau premapīyūṣalatākartaryaḥ
Accusativepremapīyūṣalatākartarīm premapīyūṣalatākartaryau premapīyūṣalatākartarīḥ
Instrumentalpremapīyūṣalatākartaryā premapīyūṣalatākartarībhyām premapīyūṣalatākartarībhiḥ
Dativepremapīyūṣalatākartaryai premapīyūṣalatākartarībhyām premapīyūṣalatākartarībhyaḥ
Ablativepremapīyūṣalatākartaryāḥ premapīyūṣalatākartarībhyām premapīyūṣalatākartarībhyaḥ
Genitivepremapīyūṣalatākartaryāḥ premapīyūṣalatākartaryoḥ premapīyūṣalatākartarīṇām
Locativepremapīyūṣalatākartaryām premapīyūṣalatākartaryoḥ premapīyūṣalatākartarīṣu

Compound premapīyūṣalatākartari - premapīyūṣalatākartarī -

Adverb -premapīyūṣalatākartari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria