Declension table of ?premaparā

Deva

FeminineSingularDualPlural
Nominativepremaparā premapare premaparāḥ
Vocativepremapare premapare premaparāḥ
Accusativepremaparām premapare premaparāḥ
Instrumentalpremaparayā premaparābhyām premaparābhiḥ
Dativepremaparāyai premaparābhyām premaparābhyaḥ
Ablativepremaparāyāḥ premaparābhyām premaparābhyaḥ
Genitivepremaparāyāḥ premaparayoḥ premaparāṇām
Locativepremaparāyām premaparayoḥ premaparāsu

Adverb -premaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria