Declension table of ?premapara

Deva

MasculineSingularDualPlural
Nominativepremaparaḥ premaparau premaparāḥ
Vocativepremapara premaparau premaparāḥ
Accusativepremaparam premaparau premaparān
Instrumentalpremapareṇa premaparābhyām premaparaiḥ premaparebhiḥ
Dativepremaparāya premaparābhyām premaparebhyaḥ
Ablativepremaparāt premaparābhyām premaparebhyaḥ
Genitivepremaparasya premaparayoḥ premaparāṇām
Locativepremapare premaparayoḥ premapareṣu

Compound premapara -

Adverb -premaparam -premaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria