Declension table of ?premanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativepremanārāyaṇaḥ premanārāyaṇau premanārāyaṇāḥ
Vocativepremanārāyaṇa premanārāyaṇau premanārāyaṇāḥ
Accusativepremanārāyaṇam premanārāyaṇau premanārāyaṇān
Instrumentalpremanārāyaṇena premanārāyaṇābhyām premanārāyaṇaiḥ premanārāyaṇebhiḥ
Dativepremanārāyaṇāya premanārāyaṇābhyām premanārāyaṇebhyaḥ
Ablativepremanārāyaṇāt premanārāyaṇābhyām premanārāyaṇebhyaḥ
Genitivepremanārāyaṇasya premanārāyaṇayoḥ premanārāyaṇānām
Locativepremanārāyaṇe premanārāyaṇayoḥ premanārāyaṇeṣu

Compound premanārāyaṇa -

Adverb -premanārāyaṇam -premanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria