Declension table of ?premalatikā

Deva

FeminineSingularDualPlural
Nominativepremalatikā premalatike premalatikāḥ
Vocativepremalatike premalatike premalatikāḥ
Accusativepremalatikām premalatike premalatikāḥ
Instrumentalpremalatikayā premalatikābhyām premalatikābhiḥ
Dativepremalatikāyai premalatikābhyām premalatikābhyaḥ
Ablativepremalatikāyāḥ premalatikābhyām premalatikābhyaḥ
Genitivepremalatikāyāḥ premalatikayoḥ premalatikānām
Locativepremalatikāyām premalatikayoḥ premalatikāsu

Adverb -premalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria