Declension table of ?premabhāva

Deva

MasculineSingularDualPlural
Nominativepremabhāvaḥ premabhāvau premabhāvāḥ
Vocativepremabhāva premabhāvau premabhāvāḥ
Accusativepremabhāvam premabhāvau premabhāvān
Instrumentalpremabhāveṇa premabhāvābhyām premabhāvaiḥ premabhāvebhiḥ
Dativepremabhāvāya premabhāvābhyām premabhāvebhyaḥ
Ablativepremabhāvāt premabhāvābhyām premabhāvebhyaḥ
Genitivepremabhāvasya premabhāvayoḥ premabhāvāṇām
Locativepremabhāve premabhāvayoḥ premabhāveṣu

Compound premabhāva -

Adverb -premabhāvam -premabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria