Declension table of ?premāvatī

Deva

FeminineSingularDualPlural
Nominativepremāvatī premāvatyau premāvatyaḥ
Vocativepremāvati premāvatyau premāvatyaḥ
Accusativepremāvatīm premāvatyau premāvatīḥ
Instrumentalpremāvatyā premāvatībhyām premāvatībhiḥ
Dativepremāvatyai premāvatībhyām premāvatībhyaḥ
Ablativepremāvatyāḥ premāvatībhyām premāvatībhyaḥ
Genitivepremāvatyāḥ premāvatyoḥ premāvatīnām
Locativepremāvatyām premāvatyoḥ premāvatīṣu

Compound premāvati - premāvatī -

Adverb -premāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria