Declension table of ?premāmṛta

Deva

NeuterSingularDualPlural
Nominativepremāmṛtam premāmṛte premāmṛtāni
Vocativepremāmṛta premāmṛte premāmṛtāni
Accusativepremāmṛtam premāmṛte premāmṛtāni
Instrumentalpremāmṛtena premāmṛtābhyām premāmṛtaiḥ
Dativepremāmṛtāya premāmṛtābhyām premāmṛtebhyaḥ
Ablativepremāmṛtāt premāmṛtābhyām premāmṛtebhyaḥ
Genitivepremāmṛtasya premāmṛtayoḥ premāmṛtānām
Locativepremāmṛte premāmṛtayoḥ premāmṛteṣu

Compound premāmṛta -

Adverb -premāmṛtam -premāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria