Declension table of ?premākara

Deva

MasculineSingularDualPlural
Nominativepremākaraḥ premākarau premākarāḥ
Vocativepremākara premākarau premākarāḥ
Accusativepremākaram premākarau premākarān
Instrumentalpremākareṇa premākarābhyām premākaraiḥ premākarebhiḥ
Dativepremākarāya premākarābhyām premākarebhyaḥ
Ablativepremākarāt premākarābhyām premākarebhyaḥ
Genitivepremākarasya premākarayoḥ premākarāṇām
Locativepremākare premākarayoḥ premākareṣu

Compound premākara -

Adverb -premākaram -premākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria