Declension table of ?premābandha

Deva

MasculineSingularDualPlural
Nominativepremābandhaḥ premābandhau premābandhāḥ
Vocativepremābandha premābandhau premābandhāḥ
Accusativepremābandham premābandhau premābandhān
Instrumentalpremābandhena premābandhābhyām premābandhaiḥ
Dativepremābandhāya premābandhābhyām premābandhebhyaḥ
Ablativepremābandhāt premābandhābhyām premābandhebhyaḥ
Genitivepremābandhasya premābandhayoḥ premābandhānām
Locativepremābandhe premābandhayoḥ premābandheṣu

Compound premābandha -

Adverb -premābandham -premābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria