Declension table of ?premaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | premaṇīyaḥ | premaṇīyau | premaṇīyāḥ |
Vocative | premaṇīya | premaṇīyau | premaṇīyāḥ |
Accusative | premaṇīyam | premaṇīyau | premaṇīyān |
Instrumental | premaṇīyena | premaṇīyābhyām | premaṇīyaiḥ |
Dative | premaṇīyāya | premaṇīyābhyām | premaṇīyebhyaḥ |
Ablative | premaṇīyāt | premaṇīyābhyām | premaṇīyebhyaḥ |
Genitive | premaṇīyasya | premaṇīyayoḥ | premaṇīyānām |
Locative | premaṇīye | premaṇīyayoḥ | premaṇīyeṣu |