Declension table of ?prekṣitva

Deva

NeuterSingularDualPlural
Nominativeprekṣitvam prekṣitve prekṣitvāni
Vocativeprekṣitva prekṣitve prekṣitvāni
Accusativeprekṣitvam prekṣitve prekṣitvāni
Instrumentalprekṣitvena prekṣitvābhyām prekṣitvaiḥ
Dativeprekṣitvāya prekṣitvābhyām prekṣitvebhyaḥ
Ablativeprekṣitvāt prekṣitvābhyām prekṣitvebhyaḥ
Genitiveprekṣitvasya prekṣitvayoḥ prekṣitvānām
Locativeprekṣitve prekṣitvayoḥ prekṣitveṣu

Compound prekṣitva -

Adverb -prekṣitvam -prekṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria