Declension table of ?prekṣitavya

Deva

NeuterSingularDualPlural
Nominativeprekṣitavyam prekṣitavye prekṣitavyāni
Vocativeprekṣitavya prekṣitavye prekṣitavyāni
Accusativeprekṣitavyam prekṣitavye prekṣitavyāni
Instrumentalprekṣitavyena prekṣitavyābhyām prekṣitavyaiḥ
Dativeprekṣitavyāya prekṣitavyābhyām prekṣitavyebhyaḥ
Ablativeprekṣitavyāt prekṣitavyābhyām prekṣitavyebhyaḥ
Genitiveprekṣitavyasya prekṣitavyayoḥ prekṣitavyānām
Locativeprekṣitavye prekṣitavyayoḥ prekṣitavyeṣu

Compound prekṣitavya -

Adverb -prekṣitavyam -prekṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria