Declension table of prekṣita

Deva

MasculineSingularDualPlural
Nominativeprekṣitaḥ prekṣitau prekṣitāḥ
Vocativeprekṣita prekṣitau prekṣitāḥ
Accusativeprekṣitam prekṣitau prekṣitān
Instrumentalprekṣitena prekṣitābhyām prekṣitaiḥ prekṣitebhiḥ
Dativeprekṣitāya prekṣitābhyām prekṣitebhyaḥ
Ablativeprekṣitāt prekṣitābhyām prekṣitebhyaḥ
Genitiveprekṣitasya prekṣitayoḥ prekṣitānām
Locativeprekṣite prekṣitayoḥ prekṣiteṣu

Compound prekṣita -

Adverb -prekṣitam -prekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria