Declension table of ?prekṣitṛ

Deva

NeuterSingularDualPlural
Nominativeprekṣitṛ prekṣitṛṇī prekṣitṝṇi
Vocativeprekṣitṛ prekṣitṛṇī prekṣitṝṇi
Accusativeprekṣitṛ prekṣitṛṇī prekṣitṝṇi
Instrumentalprekṣitṛṇā prekṣitṛbhyām prekṣitṛbhiḥ
Dativeprekṣitṛṇe prekṣitṛbhyām prekṣitṛbhyaḥ
Ablativeprekṣitṛṇaḥ prekṣitṛbhyām prekṣitṛbhyaḥ
Genitiveprekṣitṛṇaḥ prekṣitṛṇoḥ prekṣitṝṇām
Locativeprekṣitṛṇi prekṣitṛṇoḥ prekṣitṛṣu

Compound prekṣitṛ -

Adverb -prekṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria