Declension table of prekṣin

Deva

NeuterSingularDualPlural
Nominativeprekṣi prekṣiṇī prekṣīṇi
Vocativeprekṣin prekṣi prekṣiṇī prekṣīṇi
Accusativeprekṣi prekṣiṇī prekṣīṇi
Instrumentalprekṣiṇā prekṣibhyām prekṣibhiḥ
Dativeprekṣiṇe prekṣibhyām prekṣibhyaḥ
Ablativeprekṣiṇaḥ prekṣibhyām prekṣibhyaḥ
Genitiveprekṣiṇaḥ prekṣiṇoḥ prekṣiṇām
Locativeprekṣiṇi prekṣiṇoḥ prekṣiṣu

Compound prekṣi -

Adverb -prekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria