Declension table of prekṣin

Deva

MasculineSingularDualPlural
Nominativeprekṣī prekṣiṇau prekṣiṇaḥ
Vocativeprekṣin prekṣiṇau prekṣiṇaḥ
Accusativeprekṣiṇam prekṣiṇau prekṣiṇaḥ
Instrumentalprekṣiṇā prekṣibhyām prekṣibhiḥ
Dativeprekṣiṇe prekṣibhyām prekṣibhyaḥ
Ablativeprekṣiṇaḥ prekṣibhyām prekṣibhyaḥ
Genitiveprekṣiṇaḥ prekṣiṇoḥ prekṣiṇām
Locativeprekṣiṇi prekṣiṇoḥ prekṣiṣu

Compound prekṣi -

Adverb -prekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria