Declension table of ?prekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprekṣiṇī prekṣiṇyau prekṣiṇyaḥ
Vocativeprekṣiṇi prekṣiṇyau prekṣiṇyaḥ
Accusativeprekṣiṇīm prekṣiṇyau prekṣiṇīḥ
Instrumentalprekṣiṇyā prekṣiṇībhyām prekṣiṇībhiḥ
Dativeprekṣiṇyai prekṣiṇībhyām prekṣiṇībhyaḥ
Ablativeprekṣiṇyāḥ prekṣiṇībhyām prekṣiṇībhyaḥ
Genitiveprekṣiṇyāḥ prekṣiṇyoḥ prekṣiṇīnām
Locativeprekṣiṇyām prekṣiṇyoḥ prekṣiṇīṣu

Compound prekṣiṇi - prekṣiṇī -

Adverb -prekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria