Declension table of ?prekṣāvidhi

Deva

MasculineSingularDualPlural
Nominativeprekṣāvidhiḥ prekṣāvidhī prekṣāvidhayaḥ
Vocativeprekṣāvidhe prekṣāvidhī prekṣāvidhayaḥ
Accusativeprekṣāvidhim prekṣāvidhī prekṣāvidhīn
Instrumentalprekṣāvidhinā prekṣāvidhibhyām prekṣāvidhibhiḥ
Dativeprekṣāvidhaye prekṣāvidhibhyām prekṣāvidhibhyaḥ
Ablativeprekṣāvidheḥ prekṣāvidhibhyām prekṣāvidhibhyaḥ
Genitiveprekṣāvidheḥ prekṣāvidhyoḥ prekṣāvidhīnām
Locativeprekṣāvidhau prekṣāvidhyoḥ prekṣāvidhiṣu

Compound prekṣāvidhi -

Adverb -prekṣāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria