Declension table of ?prekṣāvatā

Deva

FeminineSingularDualPlural
Nominativeprekṣāvatā prekṣāvate prekṣāvatāḥ
Vocativeprekṣāvate prekṣāvate prekṣāvatāḥ
Accusativeprekṣāvatām prekṣāvate prekṣāvatāḥ
Instrumentalprekṣāvatayā prekṣāvatābhyām prekṣāvatābhiḥ
Dativeprekṣāvatāyai prekṣāvatābhyām prekṣāvatābhyaḥ
Ablativeprekṣāvatāyāḥ prekṣāvatābhyām prekṣāvatābhyaḥ
Genitiveprekṣāvatāyāḥ prekṣāvatayoḥ prekṣāvatānām
Locativeprekṣāvatāyām prekṣāvatayoḥ prekṣāvatāsu

Adverb -prekṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria