Declension table of ?prekṣāvat

Deva

MasculineSingularDualPlural
Nominativeprekṣāvān prekṣāvantau prekṣāvantaḥ
Vocativeprekṣāvan prekṣāvantau prekṣāvantaḥ
Accusativeprekṣāvantam prekṣāvantau prekṣāvataḥ
Instrumentalprekṣāvatā prekṣāvadbhyām prekṣāvadbhiḥ
Dativeprekṣāvate prekṣāvadbhyām prekṣāvadbhyaḥ
Ablativeprekṣāvataḥ prekṣāvadbhyām prekṣāvadbhyaḥ
Genitiveprekṣāvataḥ prekṣāvatoḥ prekṣāvatām
Locativeprekṣāvati prekṣāvatoḥ prekṣāvatsu

Compound prekṣāvat -

Adverb -prekṣāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria