Declension table of ?prekṣāsamāja

Deva

NeuterSingularDualPlural
Nominativeprekṣāsamājam prekṣāsamāje prekṣāsamājāni
Vocativeprekṣāsamāja prekṣāsamāje prekṣāsamājāni
Accusativeprekṣāsamājam prekṣāsamāje prekṣāsamājāni
Instrumentalprekṣāsamājena prekṣāsamājābhyām prekṣāsamājaiḥ
Dativeprekṣāsamājāya prekṣāsamājābhyām prekṣāsamājebhyaḥ
Ablativeprekṣāsamājāt prekṣāsamājābhyām prekṣāsamājebhyaḥ
Genitiveprekṣāsamājasya prekṣāsamājayoḥ prekṣāsamājānām
Locativeprekṣāsamāje prekṣāsamājayoḥ prekṣāsamājeṣu

Compound prekṣāsamāja -

Adverb -prekṣāsamājam -prekṣāsamājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria