Declension table of ?prekṣāprapañca

Deva

MasculineSingularDualPlural
Nominativeprekṣāprapañcaḥ prekṣāprapañcau prekṣāprapañcāḥ
Vocativeprekṣāprapañca prekṣāprapañcau prekṣāprapañcāḥ
Accusativeprekṣāprapañcam prekṣāprapañcau prekṣāprapañcān
Instrumentalprekṣāprapañcena prekṣāprapañcābhyām prekṣāprapañcaiḥ prekṣāprapañcebhiḥ
Dativeprekṣāprapañcāya prekṣāprapañcābhyām prekṣāprapañcebhyaḥ
Ablativeprekṣāprapañcāt prekṣāprapañcābhyām prekṣāprapañcebhyaḥ
Genitiveprekṣāprapañcasya prekṣāprapañcayoḥ prekṣāprapañcānām
Locativeprekṣāprapañce prekṣāprapañcayoḥ prekṣāprapañceṣu

Compound prekṣāprapañca -

Adverb -prekṣāprapañcam -prekṣāprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria