Declension table of ?prekṣākārin

Deva

MasculineSingularDualPlural
Nominativeprekṣākārī prekṣākāriṇau prekṣākāriṇaḥ
Vocativeprekṣākārin prekṣākāriṇau prekṣākāriṇaḥ
Accusativeprekṣākāriṇam prekṣākāriṇau prekṣākāriṇaḥ
Instrumentalprekṣākāriṇā prekṣākāribhyām prekṣākāribhiḥ
Dativeprekṣākāriṇe prekṣākāribhyām prekṣākāribhyaḥ
Ablativeprekṣākāriṇaḥ prekṣākāribhyām prekṣākāribhyaḥ
Genitiveprekṣākāriṇaḥ prekṣākāriṇoḥ prekṣākāriṇām
Locativeprekṣākāriṇi prekṣākāriṇoḥ prekṣākāriṣu

Compound prekṣākāri -

Adverb -prekṣākāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria