Declension table of ?prekṣāgāra

Deva

MasculineSingularDualPlural
Nominativeprekṣāgāraḥ prekṣāgārau prekṣāgārāḥ
Vocativeprekṣāgāra prekṣāgārau prekṣāgārāḥ
Accusativeprekṣāgāram prekṣāgārau prekṣāgārān
Instrumentalprekṣāgāreṇa prekṣāgārābhyām prekṣāgāraiḥ prekṣāgārebhiḥ
Dativeprekṣāgārāya prekṣāgārābhyām prekṣāgārebhyaḥ
Ablativeprekṣāgārāt prekṣāgārābhyām prekṣāgārebhyaḥ
Genitiveprekṣāgārasya prekṣāgārayoḥ prekṣāgārāṇām
Locativeprekṣāgāre prekṣāgārayoḥ prekṣāgāreṣu

Compound prekṣāgāra -

Adverb -prekṣāgāram -prekṣāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria